Declension table of ?tasthāna

Deva

MasculineSingularDualPlural
Nominativetasthānaḥ tasthānau tasthānāḥ
Vocativetasthāna tasthānau tasthānāḥ
Accusativetasthānam tasthānau tasthānān
Instrumentaltasthānena tasthānābhyām tasthānaiḥ tasthānebhiḥ
Dativetasthānāya tasthānābhyām tasthānebhyaḥ
Ablativetasthānāt tasthānābhyām tasthānebhyaḥ
Genitivetasthānasya tasthānayoḥ tasthānānām
Locativetasthāne tasthānayoḥ tasthāneṣu

Compound tasthāna -

Adverb -tasthānam -tasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria