Declension table of ?taruśreṣṭha

Deva

MasculineSingularDualPlural
Nominativetaruśreṣṭhaḥ taruśreṣṭhau taruśreṣṭhāḥ
Vocativetaruśreṣṭha taruśreṣṭhau taruśreṣṭhāḥ
Accusativetaruśreṣṭham taruśreṣṭhau taruśreṣṭhān
Instrumentaltaruśreṣṭhena taruśreṣṭhābhyām taruśreṣṭhaiḥ taruśreṣṭhebhiḥ
Dativetaruśreṣṭhāya taruśreṣṭhābhyām taruśreṣṭhebhyaḥ
Ablativetaruśreṣṭhāt taruśreṣṭhābhyām taruśreṣṭhebhyaḥ
Genitivetaruśreṣṭhasya taruśreṣṭhayoḥ taruśreṣṭhānām
Locativetaruśreṣṭhe taruśreṣṭhayoḥ taruśreṣṭheṣu

Compound taruśreṣṭha -

Adverb -taruśreṣṭham -taruśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria