Declension table of ?taruśa

Deva

MasculineSingularDualPlural
Nominativetaruśaḥ taruśau taruśāḥ
Vocativetaruśa taruśau taruśāḥ
Accusativetaruśam taruśau taruśān
Instrumentaltaruśena taruśābhyām taruśaiḥ taruśebhiḥ
Dativetaruśāya taruśābhyām taruśebhyaḥ
Ablativetaruśāt taruśābhyām taruśebhyaḥ
Genitivetaruśasya taruśayoḥ taruśānām
Locativetaruśe taruśayoḥ taruśeṣu

Compound taruśa -

Adverb -taruśam -taruśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria