Declension table of ?taruviṭapa

Deva

MasculineSingularDualPlural
Nominativetaruviṭapaḥ taruviṭapau taruviṭapāḥ
Vocativetaruviṭapa taruviṭapau taruviṭapāḥ
Accusativetaruviṭapam taruviṭapau taruviṭapān
Instrumentaltaruviṭapena taruviṭapābhyām taruviṭapaiḥ taruviṭapebhiḥ
Dativetaruviṭapāya taruviṭapābhyām taruviṭapebhyaḥ
Ablativetaruviṭapāt taruviṭapābhyām taruviṭapebhyaḥ
Genitivetaruviṭapasya taruviṭapayoḥ taruviṭapānām
Locativetaruviṭape taruviṭapayoḥ taruviṭapeṣu

Compound taruviṭapa -

Adverb -taruviṭapam -taruviṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria