Declension table of ?tarūtṛ

Deva

NeuterSingularDualPlural
Nominativetarūtṛ tarūtṛṇī tarūtṝṇi
Vocativetarūtṛ tarūtṛṇī tarūtṝṇi
Accusativetarūtṛ tarūtṛṇī tarūtṝṇi
Instrumentaltarūtṛṇā tarūtṛbhyām tarūtṛbhiḥ
Dativetarūtṛṇe tarūtṛbhyām tarūtṛbhyaḥ
Ablativetarūtṛṇaḥ tarūtṛbhyām tarūtṛbhyaḥ
Genitivetarūtṛṇaḥ tarūtṛṇoḥ tarūtṝṇām
Locativetarūtṛṇi tarūtṛṇoḥ tarūtṛṣu

Compound tarūtṛ -

Adverb -tarūtṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria