Declension table of ?tarurāga

Deva

MasculineSingularDualPlural
Nominativetarurāgaḥ tarurāgau tarurāgāḥ
Vocativetarurāga tarurāgau tarurāgāḥ
Accusativetarurāgam tarurāgau tarurāgān
Instrumentaltarurāgeṇa tarurāgābhyām tarurāgaiḥ tarurāgebhiḥ
Dativetarurāgāya tarurāgābhyām tarurāgebhyaḥ
Ablativetarurāgāt tarurāgābhyām tarurāgebhyaḥ
Genitivetarurāgasya tarurāgayoḥ tarurāgāṇām
Locativetarurāge tarurāgayoḥ tarurāgeṣu

Compound tarurāga -

Adverb -tarurāgam -tarurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria