Declension table of ?tarumūla

Deva

NeuterSingularDualPlural
Nominativetarumūlam tarumūle tarumūlāni
Vocativetarumūla tarumūle tarumūlāni
Accusativetarumūlam tarumūle tarumūlāni
Instrumentaltarumūlena tarumūlābhyām tarumūlaiḥ
Dativetarumūlāya tarumūlābhyām tarumūlebhyaḥ
Ablativetarumūlāt tarumūlābhyām tarumūlebhyaḥ
Genitivetarumūlasya tarumūlayoḥ tarumūlānām
Locativetarumūle tarumūlayoḥ tarumūleṣu

Compound tarumūla -

Adverb -tarumūlam -tarumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria