Declension table of ?tarukhaṇḍa

Deva

NeuterSingularDualPlural
Nominativetarukhaṇḍam tarukhaṇḍe tarukhaṇḍāni
Vocativetarukhaṇḍa tarukhaṇḍe tarukhaṇḍāni
Accusativetarukhaṇḍam tarukhaṇḍe tarukhaṇḍāni
Instrumentaltarukhaṇḍena tarukhaṇḍābhyām tarukhaṇḍaiḥ
Dativetarukhaṇḍāya tarukhaṇḍābhyām tarukhaṇḍebhyaḥ
Ablativetarukhaṇḍāt tarukhaṇḍābhyām tarukhaṇḍebhyaḥ
Genitivetarukhaṇḍasya tarukhaṇḍayoḥ tarukhaṇḍānām
Locativetarukhaṇḍe tarukhaṇḍayoḥ tarukhaṇḍeṣu

Compound tarukhaṇḍa -

Adverb -tarukhaṇḍam -tarukhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria