Declension table of ?tarukhaṇḍa

Deva

MasculineSingularDualPlural
Nominativetarukhaṇḍaḥ tarukhaṇḍau tarukhaṇḍāḥ
Vocativetarukhaṇḍa tarukhaṇḍau tarukhaṇḍāḥ
Accusativetarukhaṇḍam tarukhaṇḍau tarukhaṇḍān
Instrumentaltarukhaṇḍena tarukhaṇḍābhyām tarukhaṇḍaiḥ tarukhaṇḍebhiḥ
Dativetarukhaṇḍāya tarukhaṇḍābhyām tarukhaṇḍebhyaḥ
Ablativetarukhaṇḍāt tarukhaṇḍābhyām tarukhaṇḍebhyaḥ
Genitivetarukhaṇḍasya tarukhaṇḍayoḥ tarukhaṇḍānām
Locativetarukhaṇḍe tarukhaṇḍayoḥ tarukhaṇḍeṣu

Compound tarukhaṇḍa -

Adverb -tarukhaṇḍam -tarukhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria