Declension table of ?tarukṣa

Deva

MasculineSingularDualPlural
Nominativetarukṣaḥ tarukṣau tarukṣāḥ
Vocativetarukṣa tarukṣau tarukṣāḥ
Accusativetarukṣam tarukṣau tarukṣān
Instrumentaltarukṣeṇa tarukṣābhyām tarukṣaiḥ tarukṣebhiḥ
Dativetarukṣāya tarukṣābhyām tarukṣebhyaḥ
Ablativetarukṣāt tarukṣābhyām tarukṣebhyaḥ
Genitivetarukṣasya tarukṣayoḥ tarukṣāṇām
Locativetarukṣe tarukṣayoḥ tarukṣeṣu

Compound tarukṣa -

Adverb -tarukṣam -tarukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria