Declension table of ?tarugahana

Deva

NeuterSingularDualPlural
Nominativetarugahanam tarugahane tarugahanāni
Vocativetarugahana tarugahane tarugahanāni
Accusativetarugahanam tarugahane tarugahanāni
Instrumentaltarugahanena tarugahanābhyām tarugahanaiḥ
Dativetarugahanāya tarugahanābhyām tarugahanebhyaḥ
Ablativetarugahanāt tarugahanābhyām tarugahanebhyaḥ
Genitivetarugahanasya tarugahanayoḥ tarugahanānām
Locativetarugahane tarugahanayoḥ tarugahaneṣu

Compound tarugahana -

Adverb -tarugahanam -tarugahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria