Declension table of ?tarubhuj

Deva

MasculineSingularDualPlural
Nominativetarubhuk tarubhujau tarubhujaḥ
Vocativetarubhuk tarubhujau tarubhujaḥ
Accusativetarubhujam tarubhujau tarubhujaḥ
Instrumentaltarubhujā tarubhugbhyām tarubhugbhiḥ
Dativetarubhuje tarubhugbhyām tarubhugbhyaḥ
Ablativetarubhujaḥ tarubhugbhyām tarubhugbhyaḥ
Genitivetarubhujaḥ tarubhujoḥ tarubhujām
Locativetarubhuji tarubhujoḥ tarubhukṣu

Compound tarubhuk -

Adverb -tarubhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria