Declension table of ?taruṣyatā

Deva

FeminineSingularDualPlural
Nominativetaruṣyatā taruṣyate taruṣyatāḥ
Vocativetaruṣyate taruṣyate taruṣyatāḥ
Accusativetaruṣyatām taruṣyate taruṣyatāḥ
Instrumentaltaruṣyatayā taruṣyatābhyām taruṣyatābhiḥ
Dativetaruṣyatāyai taruṣyatābhyām taruṣyatābhyaḥ
Ablativetaruṣyatāyāḥ taruṣyatābhyām taruṣyatābhyaḥ
Genitivetaruṣyatāyāḥ taruṣyatayoḥ taruṣyatānām
Locativetaruṣyatāyām taruṣyatayoḥ taruṣyatāsu

Adverb -taruṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria