Declension table of ?taruṣyat

Deva

NeuterSingularDualPlural
Nominativetaruṣyat taruṣyantī taruṣyatī taruṣyanti
Vocativetaruṣyat taruṣyantī taruṣyatī taruṣyanti
Accusativetaruṣyat taruṣyantī taruṣyatī taruṣyanti
Instrumentaltaruṣyatā taruṣyadbhyām taruṣyadbhiḥ
Dativetaruṣyate taruṣyadbhyām taruṣyadbhyaḥ
Ablativetaruṣyataḥ taruṣyadbhyām taruṣyadbhyaḥ
Genitivetaruṣyataḥ taruṣyatoḥ taruṣyatām
Locativetaruṣyati taruṣyatoḥ taruṣyatsu

Adverb -taruṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria