Declension table of ?taruṣyat

Deva

MasculineSingularDualPlural
Nominativetaruṣyan taruṣyantau taruṣyantaḥ
Vocativetaruṣyan taruṣyantau taruṣyantaḥ
Accusativetaruṣyantam taruṣyantau taruṣyataḥ
Instrumentaltaruṣyatā taruṣyadbhyām taruṣyadbhiḥ
Dativetaruṣyate taruṣyadbhyām taruṣyadbhyaḥ
Ablativetaruṣyataḥ taruṣyadbhyām taruṣyadbhyaḥ
Genitivetaruṣyataḥ taruṣyatoḥ taruṣyatām
Locativetaruṣyati taruṣyatoḥ taruṣyatsu

Compound taruṣyat -

Adverb -taruṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria