Declension table of ?taruṣī

Deva

FeminineSingularDualPlural
Nominativetaruṣī taruṣyau taruṣyaḥ
Vocativetaruṣi taruṣyau taruṣyaḥ
Accusativetaruṣīm taruṣyau taruṣīḥ
Instrumentaltaruṣyā taruṣībhyām taruṣībhiḥ
Dativetaruṣyai taruṣībhyām taruṣībhyaḥ
Ablativetaruṣyāḥ taruṣībhyām taruṣībhyaḥ
Genitivetaruṣyāḥ taruṣyoḥ taruṣīṇām
Locativetaruṣyām taruṣyoḥ taruṣīṣu

Compound taruṣi - taruṣī -

Adverb -taruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria