Declension table of ?taruṣa

Deva

MasculineSingularDualPlural
Nominativetaruṣaḥ taruṣau taruṣāḥ
Vocativetaruṣa taruṣau taruṣāḥ
Accusativetaruṣam taruṣau taruṣān
Instrumentaltaruṣeṇa taruṣābhyām taruṣaiḥ taruṣebhiḥ
Dativetaruṣāya taruṣābhyām taruṣebhyaḥ
Ablativetaruṣāt taruṣābhyām taruṣebhyaḥ
Genitivetaruṣasya taruṣayoḥ taruṣāṇām
Locativetaruṣe taruṣayoḥ taruṣeṣu

Compound taruṣa -

Adverb -taruṣam -taruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria