Declension table of ?taruṇīratna

Deva

NeuterSingularDualPlural
Nominativetaruṇīratnam taruṇīratne taruṇīratnāni
Vocativetaruṇīratna taruṇīratne taruṇīratnāni
Accusativetaruṇīratnam taruṇīratne taruṇīratnāni
Instrumentaltaruṇīratnena taruṇīratnābhyām taruṇīratnaiḥ
Dativetaruṇīratnāya taruṇīratnābhyām taruṇīratnebhyaḥ
Ablativetaruṇīratnāt taruṇīratnābhyām taruṇīratnebhyaḥ
Genitivetaruṇīratnasya taruṇīratnayoḥ taruṇīratnānām
Locativetaruṇīratne taruṇīratnayoḥ taruṇīratneṣu

Compound taruṇīratna -

Adverb -taruṇīratnam -taruṇīratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria