Declension table of ?taruṇījana

Deva

MasculineSingularDualPlural
Nominativetaruṇījanaḥ taruṇījanau taruṇījanāḥ
Vocativetaruṇījana taruṇījanau taruṇījanāḥ
Accusativetaruṇījanam taruṇījanau taruṇījanān
Instrumentaltaruṇījanena taruṇījanābhyām taruṇījanaiḥ taruṇījanebhiḥ
Dativetaruṇījanāya taruṇījanābhyām taruṇījanebhyaḥ
Ablativetaruṇījanāt taruṇījanābhyām taruṇījanebhyaḥ
Genitivetaruṇījanasya taruṇījanayoḥ taruṇījanānām
Locativetaruṇījane taruṇījanayoḥ taruṇījaneṣu

Compound taruṇījana -

Adverb -taruṇījanam -taruṇījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria