Declension table of ?taruṇīgaṇa

Deva

MasculineSingularDualPlural
Nominativetaruṇīgaṇaḥ taruṇīgaṇau taruṇīgaṇāḥ
Vocativetaruṇīgaṇa taruṇīgaṇau taruṇīgaṇāḥ
Accusativetaruṇīgaṇam taruṇīgaṇau taruṇīgaṇān
Instrumentaltaruṇīgaṇena taruṇīgaṇābhyām taruṇīgaṇaiḥ taruṇīgaṇebhiḥ
Dativetaruṇīgaṇāya taruṇīgaṇābhyām taruṇīgaṇebhyaḥ
Ablativetaruṇīgaṇāt taruṇīgaṇābhyām taruṇīgaṇebhyaḥ
Genitivetaruṇīgaṇasya taruṇīgaṇayoḥ taruṇīgaṇānām
Locativetaruṇīgaṇe taruṇīgaṇayoḥ taruṇīgaṇeṣu

Compound taruṇīgaṇa -

Adverb -taruṇīgaṇam -taruṇīgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria