Declension table of ?taruṇaka

Deva

NeuterSingularDualPlural
Nominativetaruṇakam taruṇake taruṇakāni
Vocativetaruṇaka taruṇake taruṇakāni
Accusativetaruṇakam taruṇake taruṇakāni
Instrumentaltaruṇakena taruṇakābhyām taruṇakaiḥ
Dativetaruṇakāya taruṇakābhyām taruṇakebhyaḥ
Ablativetaruṇakāt taruṇakābhyām taruṇakebhyaḥ
Genitivetaruṇakasya taruṇakayoḥ taruṇakānām
Locativetaruṇake taruṇakayoḥ taruṇakeṣu

Compound taruṇaka -

Adverb -taruṇakam -taruṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria