Declension table of ?taruṇāditya

Deva

MasculineSingularDualPlural
Nominativetaruṇādityaḥ taruṇādityau taruṇādityāḥ
Vocativetaruṇāditya taruṇādityau taruṇādityāḥ
Accusativetaruṇādityam taruṇādityau taruṇādityān
Instrumentaltaruṇādityena taruṇādityābhyām taruṇādityaiḥ taruṇādityebhiḥ
Dativetaruṇādityāya taruṇādityābhyām taruṇādityebhyaḥ
Ablativetaruṇādityāt taruṇādityābhyām taruṇādityebhyaḥ
Genitivetaruṇādityasya taruṇādityayoḥ taruṇādityānām
Locativetaruṇāditye taruṇādityayoḥ taruṇādityeṣu

Compound taruṇāditya -

Adverb -taruṇādityam -taruṇādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria