Declension table of ?taruṇābhāsa

Deva

MasculineSingularDualPlural
Nominativetaruṇābhāsaḥ taruṇābhāsau taruṇābhāsāḥ
Vocativetaruṇābhāsa taruṇābhāsau taruṇābhāsāḥ
Accusativetaruṇābhāsam taruṇābhāsau taruṇābhāsān
Instrumentaltaruṇābhāsena taruṇābhāsābhyām taruṇābhāsaiḥ taruṇābhāsebhiḥ
Dativetaruṇābhāsāya taruṇābhāsābhyām taruṇābhāsebhyaḥ
Ablativetaruṇābhāsāt taruṇābhāsābhyām taruṇābhāsebhyaḥ
Genitivetaruṇābhāsasya taruṇābhāsayoḥ taruṇābhāsānām
Locativetaruṇābhāse taruṇābhāsayoḥ taruṇābhāseṣu

Compound taruṇābhāsa -

Adverb -taruṇābhāsam -taruṇābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria