Declension table of ?tarpayitavya

Deva

MasculineSingularDualPlural
Nominativetarpayitavyaḥ tarpayitavyau tarpayitavyāḥ
Vocativetarpayitavya tarpayitavyau tarpayitavyāḥ
Accusativetarpayitavyam tarpayitavyau tarpayitavyān
Instrumentaltarpayitavyena tarpayitavyābhyām tarpayitavyaiḥ tarpayitavyebhiḥ
Dativetarpayitavyāya tarpayitavyābhyām tarpayitavyebhyaḥ
Ablativetarpayitavyāt tarpayitavyābhyām tarpayitavyebhyaḥ
Genitivetarpayitavyasya tarpayitavyayoḥ tarpayitavyānām
Locativetarpayitavye tarpayitavyayoḥ tarpayitavyeṣu

Compound tarpayitavya -

Adverb -tarpayitavyam -tarpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria