Declension table of ?tarkupīṭha

Deva

MasculineSingularDualPlural
Nominativetarkupīṭhaḥ tarkupīṭhau tarkupīṭhāḥ
Vocativetarkupīṭha tarkupīṭhau tarkupīṭhāḥ
Accusativetarkupīṭham tarkupīṭhau tarkupīṭhān
Instrumentaltarkupīṭhena tarkupīṭhābhyām tarkupīṭhaiḥ tarkupīṭhebhiḥ
Dativetarkupīṭhāya tarkupīṭhābhyām tarkupīṭhebhyaḥ
Ablativetarkupīṭhāt tarkupīṭhābhyām tarkupīṭhebhyaḥ
Genitivetarkupīṭhasya tarkupīṭhayoḥ tarkupīṭhānām
Locativetarkupīṭhe tarkupīṭhayoḥ tarkupīṭheṣu

Compound tarkupīṭha -

Adverb -tarkupīṭham -tarkupīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria