Declension table of ?tarkupiṇḍa

Deva

MasculineSingularDualPlural
Nominativetarkupiṇḍaḥ tarkupiṇḍau tarkupiṇḍāḥ
Vocativetarkupiṇḍa tarkupiṇḍau tarkupiṇḍāḥ
Accusativetarkupiṇḍam tarkupiṇḍau tarkupiṇḍān
Instrumentaltarkupiṇḍena tarkupiṇḍābhyām tarkupiṇḍaiḥ tarkupiṇḍebhiḥ
Dativetarkupiṇḍāya tarkupiṇḍābhyām tarkupiṇḍebhyaḥ
Ablativetarkupiṇḍāt tarkupiṇḍābhyām tarkupiṇḍebhyaḥ
Genitivetarkupiṇḍasya tarkupiṇḍayoḥ tarkupiṇḍānām
Locativetarkupiṇḍe tarkupiṇḍayoḥ tarkupiṇḍeṣu

Compound tarkupiṇḍa -

Adverb -tarkupiṇḍam -tarkupiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria