Declension table of ?tarkuṭī

Deva

FeminineSingularDualPlural
Nominativetarkuṭī tarkuṭyau tarkuṭyaḥ
Vocativetarkuṭi tarkuṭyau tarkuṭyaḥ
Accusativetarkuṭīm tarkuṭyau tarkuṭīḥ
Instrumentaltarkuṭyā tarkuṭībhyām tarkuṭībhiḥ
Dativetarkuṭyai tarkuṭībhyām tarkuṭībhyaḥ
Ablativetarkuṭyāḥ tarkuṭībhyām tarkuṭībhyaḥ
Genitivetarkuṭyāḥ tarkuṭyoḥ tarkuṭīnām
Locativetarkuṭyām tarkuṭyoḥ tarkuṭīṣu

Compound tarkuṭi - tarkuṭī -

Adverb -tarkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria