Declension table of ?tarkuṭa

Deva

NeuterSingularDualPlural
Nominativetarkuṭam tarkuṭe tarkuṭāni
Vocativetarkuṭa tarkuṭe tarkuṭāni
Accusativetarkuṭam tarkuṭe tarkuṭāni
Instrumentaltarkuṭena tarkuṭābhyām tarkuṭaiḥ
Dativetarkuṭāya tarkuṭābhyām tarkuṭebhyaḥ
Ablativetarkuṭāt tarkuṭābhyām tarkuṭebhyaḥ
Genitivetarkuṭasya tarkuṭayoḥ tarkuṭānām
Locativetarkuṭe tarkuṭayoḥ tarkuṭeṣu

Compound tarkuṭa -

Adverb -tarkuṭam -tarkuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria