Declension table of tarkavāgīśa

Deva

MasculineSingularDualPlural
Nominativetarkavāgīśaḥ tarkavāgīśau tarkavāgīśāḥ
Vocativetarkavāgīśa tarkavāgīśau tarkavāgīśāḥ
Accusativetarkavāgīśam tarkavāgīśau tarkavāgīśān
Instrumentaltarkavāgīśena tarkavāgīśābhyām tarkavāgīśaiḥ tarkavāgīśebhiḥ
Dativetarkavāgīśāya tarkavāgīśābhyām tarkavāgīśebhyaḥ
Ablativetarkavāgīśāt tarkavāgīśābhyām tarkavāgīśebhyaḥ
Genitivetarkavāgīśasya tarkavāgīśayoḥ tarkavāgīśānām
Locativetarkavāgīśe tarkavāgīśayoḥ tarkavāgīśeṣu

Compound tarkavāgīśa -

Adverb -tarkavāgīśam -tarkavāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria