Declension table of ?tarkavāda

Deva

MasculineSingularDualPlural
Nominativetarkavādaḥ tarkavādau tarkavādāḥ
Vocativetarkavāda tarkavādau tarkavādāḥ
Accusativetarkavādam tarkavādau tarkavādān
Instrumentaltarkavādena tarkavādābhyām tarkavādaiḥ tarkavādebhiḥ
Dativetarkavādāya tarkavādābhyām tarkavādebhyaḥ
Ablativetarkavādāt tarkavādābhyām tarkavādebhyaḥ
Genitivetarkavādasya tarkavādayoḥ tarkavādānām
Locativetarkavāde tarkavādayoḥ tarkavādeṣu

Compound tarkavāda -

Adverb -tarkavādam -tarkavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria