Declension table of ?tarkataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativetarkataraṅgiṇī tarkataraṅgiṇyau tarkataraṅgiṇyaḥ
Vocativetarkataraṅgiṇi tarkataraṅgiṇyau tarkataraṅgiṇyaḥ
Accusativetarkataraṅgiṇīm tarkataraṅgiṇyau tarkataraṅgiṇīḥ
Instrumentaltarkataraṅgiṇyā tarkataraṅgiṇībhyām tarkataraṅgiṇībhiḥ
Dativetarkataraṅgiṇyai tarkataraṅgiṇībhyām tarkataraṅgiṇībhyaḥ
Ablativetarkataraṅgiṇyāḥ tarkataraṅgiṇībhyām tarkataraṅgiṇībhyaḥ
Genitivetarkataraṅgiṇyāḥ tarkataraṅgiṇyoḥ tarkataraṅgiṇīnām
Locativetarkataraṅgiṇyām tarkataraṅgiṇyoḥ tarkataraṅgiṇīṣu

Compound tarkataraṅgiṇi - tarkataraṅgiṇī -

Adverb -tarkataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria