Declension table of ?tarkasaṅgrahadīpikā

Deva

FeminineSingularDualPlural
Nominativetarkasaṅgrahadīpikā tarkasaṅgrahadīpike tarkasaṅgrahadīpikāḥ
Vocativetarkasaṅgrahadīpike tarkasaṅgrahadīpike tarkasaṅgrahadīpikāḥ
Accusativetarkasaṅgrahadīpikām tarkasaṅgrahadīpike tarkasaṅgrahadīpikāḥ
Instrumentaltarkasaṅgrahadīpikayā tarkasaṅgrahadīpikābhyām tarkasaṅgrahadīpikābhiḥ
Dativetarkasaṅgrahadīpikāyai tarkasaṅgrahadīpikābhyām tarkasaṅgrahadīpikābhyaḥ
Ablativetarkasaṅgrahadīpikāyāḥ tarkasaṅgrahadīpikābhyām tarkasaṅgrahadīpikābhyaḥ
Genitivetarkasaṅgrahadīpikāyāḥ tarkasaṅgrahadīpikayoḥ tarkasaṅgrahadīpikānām
Locativetarkasaṅgrahadīpikāyām tarkasaṅgrahadīpikayoḥ tarkasaṅgrahadīpikāsu

Adverb -tarkasaṅgrahadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria