Declension table of ?tarkaprakāśa

Deva

MasculineSingularDualPlural
Nominativetarkaprakāśaḥ tarkaprakāśau tarkaprakāśāḥ
Vocativetarkaprakāśa tarkaprakāśau tarkaprakāśāḥ
Accusativetarkaprakāśam tarkaprakāśau tarkaprakāśān
Instrumentaltarkaprakāśena tarkaprakāśābhyām tarkaprakāśaiḥ tarkaprakāśebhiḥ
Dativetarkaprakāśāya tarkaprakāśābhyām tarkaprakāśebhyaḥ
Ablativetarkaprakāśāt tarkaprakāśābhyām tarkaprakāśebhyaḥ
Genitivetarkaprakāśasya tarkaprakāśayoḥ tarkaprakāśānām
Locativetarkaprakāśe tarkaprakāśayoḥ tarkaprakāśeṣu

Compound tarkaprakāśa -

Adverb -tarkaprakāśam -tarkaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria