Declension table of ?tarkapañcānana

Deva

MasculineSingularDualPlural
Nominativetarkapañcānanaḥ tarkapañcānanau tarkapañcānanāḥ
Vocativetarkapañcānana tarkapañcānanau tarkapañcānanāḥ
Accusativetarkapañcānanam tarkapañcānanau tarkapañcānanān
Instrumentaltarkapañcānanena tarkapañcānanābhyām tarkapañcānanaiḥ tarkapañcānanebhiḥ
Dativetarkapañcānanāya tarkapañcānanābhyām tarkapañcānanebhyaḥ
Ablativetarkapañcānanāt tarkapañcānanābhyām tarkapañcānanebhyaḥ
Genitivetarkapañcānanasya tarkapañcānanayoḥ tarkapañcānanānām
Locativetarkapañcānane tarkapañcānanayoḥ tarkapañcānaneṣu

Compound tarkapañcānana -

Adverb -tarkapañcānanam -tarkapañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria