Declension table of ?tarkaparibhāṣāvṛtti

Deva

FeminineSingularDualPlural
Nominativetarkaparibhāṣāvṛttiḥ tarkaparibhāṣāvṛttī tarkaparibhāṣāvṛttayaḥ
Vocativetarkaparibhāṣāvṛtte tarkaparibhāṣāvṛttī tarkaparibhāṣāvṛttayaḥ
Accusativetarkaparibhāṣāvṛttim tarkaparibhāṣāvṛttī tarkaparibhāṣāvṛttīḥ
Instrumentaltarkaparibhāṣāvṛttyā tarkaparibhāṣāvṛttibhyām tarkaparibhāṣāvṛttibhiḥ
Dativetarkaparibhāṣāvṛttyai tarkaparibhāṣāvṛttaye tarkaparibhāṣāvṛttibhyām tarkaparibhāṣāvṛttibhyaḥ
Ablativetarkaparibhāṣāvṛttyāḥ tarkaparibhāṣāvṛtteḥ tarkaparibhāṣāvṛttibhyām tarkaparibhāṣāvṛttibhyaḥ
Genitivetarkaparibhāṣāvṛttyāḥ tarkaparibhāṣāvṛtteḥ tarkaparibhāṣāvṛttyoḥ tarkaparibhāṣāvṛttīnām
Locativetarkaparibhāṣāvṛttyām tarkaparibhāṣāvṛttau tarkaparibhāṣāvṛttyoḥ tarkaparibhāṣāvṛttiṣu

Compound tarkaparibhāṣāvṛtti -

Adverb -tarkaparibhāṣāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria