Declension table of ?tarkacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativetarkacūḍāmaṇiḥ tarkacūḍāmaṇī tarkacūḍāmaṇayaḥ
Vocativetarkacūḍāmaṇe tarkacūḍāmaṇī tarkacūḍāmaṇayaḥ
Accusativetarkacūḍāmaṇim tarkacūḍāmaṇī tarkacūḍāmaṇīn
Instrumentaltarkacūḍāmaṇinā tarkacūḍāmaṇibhyām tarkacūḍāmaṇibhiḥ
Dativetarkacūḍāmaṇaye tarkacūḍāmaṇibhyām tarkacūḍāmaṇibhyaḥ
Ablativetarkacūḍāmaṇeḥ tarkacūḍāmaṇibhyām tarkacūḍāmaṇibhyaḥ
Genitivetarkacūḍāmaṇeḥ tarkacūḍāmaṇyoḥ tarkacūḍāmaṇīnām
Locativetarkacūḍāmaṇau tarkacūḍāmaṇyoḥ tarkacūḍāmaṇiṣu

Compound tarkacūḍāmaṇi -

Adverb -tarkacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria