Declension table of ?tarkabhāṣāsāramañjarī

Deva

FeminineSingularDualPlural
Nominativetarkabhāṣāsāramañjarī tarkabhāṣāsāramañjaryau tarkabhāṣāsāramañjaryaḥ
Vocativetarkabhāṣāsāramañjari tarkabhāṣāsāramañjaryau tarkabhāṣāsāramañjaryaḥ
Accusativetarkabhāṣāsāramañjarīm tarkabhāṣāsāramañjaryau tarkabhāṣāsāramañjarīḥ
Instrumentaltarkabhāṣāsāramañjaryā tarkabhāṣāsāramañjarībhyām tarkabhāṣāsāramañjarībhiḥ
Dativetarkabhāṣāsāramañjaryai tarkabhāṣāsāramañjarībhyām tarkabhāṣāsāramañjarībhyaḥ
Ablativetarkabhāṣāsāramañjaryāḥ tarkabhāṣāsāramañjarībhyām tarkabhāṣāsāramañjarībhyaḥ
Genitivetarkabhāṣāsāramañjaryāḥ tarkabhāṣāsāramañjaryoḥ tarkabhāṣāsāramañjarīṇām
Locativetarkabhāṣāsāramañjaryām tarkabhāṣāsāramañjaryoḥ tarkabhāṣāsāramañjarīṣu

Compound tarkabhāṣāsāramañjari - tarkabhāṣāsāramañjarī -

Adverb -tarkabhāṣāsāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria