Declension table of tarkabhāṣāprakāśikā

Deva

FeminineSingularDualPlural
Nominativetarkabhāṣāprakāśikā tarkabhāṣāprakāśike tarkabhāṣāprakāśikāḥ
Vocativetarkabhāṣāprakāśike tarkabhāṣāprakāśike tarkabhāṣāprakāśikāḥ
Accusativetarkabhāṣāprakāśikām tarkabhāṣāprakāśike tarkabhāṣāprakāśikāḥ
Instrumentaltarkabhāṣāprakāśikayā tarkabhāṣāprakāśikābhyām tarkabhāṣāprakāśikābhiḥ
Dativetarkabhāṣāprakāśikāyai tarkabhāṣāprakāśikābhyām tarkabhāṣāprakāśikābhyaḥ
Ablativetarkabhāṣāprakāśikāyāḥ tarkabhāṣāprakāśikābhyām tarkabhāṣāprakāśikābhyaḥ
Genitivetarkabhāṣāprakāśikāyāḥ tarkabhāṣāprakāśikayoḥ tarkabhāṣāprakāśikānām
Locativetarkabhāṣāprakāśikāyām tarkabhāṣāprakāśikayoḥ tarkabhāṣāprakāśikāsu

Adverb -tarkabhāṣāprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria