Declension table of ?tarkānubhāṣā

Deva

FeminineSingularDualPlural
Nominativetarkānubhāṣā tarkānubhāṣe tarkānubhāṣāḥ
Vocativetarkānubhāṣe tarkānubhāṣe tarkānubhāṣāḥ
Accusativetarkānubhāṣām tarkānubhāṣe tarkānubhāṣāḥ
Instrumentaltarkānubhāṣayā tarkānubhāṣābhyām tarkānubhāṣābhiḥ
Dativetarkānubhāṣāyai tarkānubhāṣābhyām tarkānubhāṣābhyaḥ
Ablativetarkānubhāṣāyāḥ tarkānubhāṣābhyām tarkānubhāṣābhyaḥ
Genitivetarkānubhāṣāyāḥ tarkānubhāṣayoḥ tarkānubhāṣāṇām
Locativetarkānubhāṣāyām tarkānubhāṣayoḥ tarkānubhāṣāsu

Adverb -tarkānubhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria