Declension table of ?tarkāmṛtataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativetarkāmṛtataraṅgiṇī tarkāmṛtataraṅgiṇyau tarkāmṛtataraṅgiṇyaḥ
Vocativetarkāmṛtataraṅgiṇi tarkāmṛtataraṅgiṇyau tarkāmṛtataraṅgiṇyaḥ
Accusativetarkāmṛtataraṅgiṇīm tarkāmṛtataraṅgiṇyau tarkāmṛtataraṅgiṇīḥ
Instrumentaltarkāmṛtataraṅgiṇyā tarkāmṛtataraṅgiṇībhyām tarkāmṛtataraṅgiṇībhiḥ
Dativetarkāmṛtataraṅgiṇyai tarkāmṛtataraṅgiṇībhyām tarkāmṛtataraṅgiṇībhyaḥ
Ablativetarkāmṛtataraṅgiṇyāḥ tarkāmṛtataraṅgiṇībhyām tarkāmṛtataraṅgiṇībhyaḥ
Genitivetarkāmṛtataraṅgiṇyāḥ tarkāmṛtataraṅgiṇyoḥ tarkāmṛtataraṅgiṇīnām
Locativetarkāmṛtataraṅgiṇyām tarkāmṛtataraṅgiṇyoḥ tarkāmṛtataraṅgiṇīṣu

Compound tarkāmṛtataraṅgiṇi - tarkāmṛtataraṅgiṇī -

Adverb -tarkāmṛtataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria