Declension table of ?tarkābhāsa

Deva

MasculineSingularDualPlural
Nominativetarkābhāsaḥ tarkābhāsau tarkābhāsāḥ
Vocativetarkābhāsa tarkābhāsau tarkābhāsāḥ
Accusativetarkābhāsam tarkābhāsau tarkābhāsān
Instrumentaltarkābhāsena tarkābhāsābhyām tarkābhāsaiḥ tarkābhāsebhiḥ
Dativetarkābhāsāya tarkābhāsābhyām tarkābhāsebhyaḥ
Ablativetarkābhāsāt tarkābhāsābhyām tarkābhāsebhyaḥ
Genitivetarkābhāsasya tarkābhāsayoḥ tarkābhāsānām
Locativetarkābhāse tarkābhāsayoḥ tarkābhāseṣu

Compound tarkābhāsa -

Adverb -tarkābhāsam -tarkābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria