Declension table of tarjanīya

Deva

NeuterSingularDualPlural
Nominativetarjanīyam tarjanīye tarjanīyāni
Vocativetarjanīya tarjanīye tarjanīyāni
Accusativetarjanīyam tarjanīye tarjanīyāni
Instrumentaltarjanīyena tarjanīyābhyām tarjanīyaiḥ
Dativetarjanīyāya tarjanīyābhyām tarjanīyebhyaḥ
Ablativetarjanīyāt tarjanīyābhyām tarjanīyebhyaḥ
Genitivetarjanīyasya tarjanīyayoḥ tarjanīyānām
Locativetarjanīye tarjanīyayoḥ tarjanīyeṣu

Compound tarjanīya -

Adverb -tarjanīyam -tarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria