Declension table of tarjaka

Deva

MasculineSingularDualPlural
Nominativetarjakaḥ tarjakau tarjakāḥ
Vocativetarjaka tarjakau tarjakāḥ
Accusativetarjakam tarjakau tarjakān
Instrumentaltarjakena tarjakābhyām tarjakaiḥ tarjakebhiḥ
Dativetarjakāya tarjakābhyām tarjakebhyaḥ
Ablativetarjakāt tarjakābhyām tarjakebhyaḥ
Genitivetarjakasya tarjakayoḥ tarjakānām
Locativetarjake tarjakayoḥ tarjakeṣu

Compound tarjaka -

Adverb -tarjakam -tarjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria