Declension table of ?taritāpūjāyantra

Deva

NeuterSingularDualPlural
Nominativetaritāpūjāyantram taritāpūjāyantre taritāpūjāyantrāṇi
Vocativetaritāpūjāyantra taritāpūjāyantre taritāpūjāyantrāṇi
Accusativetaritāpūjāyantram taritāpūjāyantre taritāpūjāyantrāṇi
Instrumentaltaritāpūjāyantreṇa taritāpūjāyantrābhyām taritāpūjāyantraiḥ
Dativetaritāpūjāyantrāya taritāpūjāyantrābhyām taritāpūjāyantrebhyaḥ
Ablativetaritāpūjāyantrāt taritāpūjāyantrābhyām taritāpūjāyantrebhyaḥ
Genitivetaritāpūjāyantrasya taritāpūjāyantrayoḥ taritāpūjāyantrāṇām
Locativetaritāpūjāyantre taritāpūjāyantrayoḥ taritāpūjāyantreṣu

Compound taritāpūjāyantra -

Adverb -taritāpūjāyantram -taritāpūjāyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria