Declension table of ?tarītṛ

Deva

NeuterSingularDualPlural
Nominativetarītṛ tarītṛṇī tarītṝṇi
Vocativetarītṛ tarītṛṇī tarītṝṇi
Accusativetarītṛ tarītṛṇī tarītṝṇi
Instrumentaltarītṛṇā tarītṛbhyām tarītṛbhiḥ
Dativetarītṛṇe tarītṛbhyām tarītṛbhyaḥ
Ablativetarītṛṇaḥ tarītṛbhyām tarītṛbhyaḥ
Genitivetarītṛṇaḥ tarītṛṇoḥ tarītṝṇām
Locativetarītṛṇi tarītṛṇoḥ tarītṛṣu

Compound tarītṛ -

Adverb -tarītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria