Declension table of ?tarītṛ

Deva

MasculineSingularDualPlural
Nominativetarītā tarītārau tarītāraḥ
Vocativetarītaḥ tarītārau tarītāraḥ
Accusativetarītāram tarītārau tarītṝn
Instrumentaltarītrā tarītṛbhyām tarītṛbhiḥ
Dativetarītre tarītṛbhyām tarītṛbhyaḥ
Ablativetarītuḥ tarītṛbhyām tarītṛbhyaḥ
Genitivetarītuḥ tarītroḥ tarītṝṇām
Locativetarītari tarītroḥ tarītṛṣu

Compound tarītṛ -

Adverb -tarītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria