Declension table of ?tarīṣa

Deva

MasculineSingularDualPlural
Nominativetarīṣaḥ tarīṣau tarīṣāḥ
Vocativetarīṣa tarīṣau tarīṣāḥ
Accusativetarīṣam tarīṣau tarīṣān
Instrumentaltarīṣeṇa tarīṣābhyām tarīṣaiḥ tarīṣebhiḥ
Dativetarīṣāya tarīṣābhyām tarīṣebhyaḥ
Ablativetarīṣāt tarīṣābhyām tarīṣebhyaḥ
Genitivetarīṣasya tarīṣayoḥ tarīṣāṇām
Locativetarīṣe tarīṣayoḥ tarīṣeṣu

Compound tarīṣa -

Adverb -tarīṣam -tarīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria