Declension table of ?tardana

Deva

NeuterSingularDualPlural
Nominativetardanam tardane tardanāni
Vocativetardana tardane tardanāni
Accusativetardanam tardane tardanāni
Instrumentaltardanena tardanābhyām tardanaiḥ
Dativetardanāya tardanābhyām tardanebhyaḥ
Ablativetardanāt tardanābhyām tardanebhyaḥ
Genitivetardanasya tardanayoḥ tardanānām
Locativetardane tardanayoḥ tardaneṣu

Compound tardana -

Adverb -tardanam -tardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria