Declension table of ?tarasapuroḍāśā

Deva

FeminineSingularDualPlural
Nominativetarasapuroḍāśā tarasapuroḍāśe tarasapuroḍāśāḥ
Vocativetarasapuroḍāśe tarasapuroḍāśe tarasapuroḍāśāḥ
Accusativetarasapuroḍāśām tarasapuroḍāśe tarasapuroḍāśāḥ
Instrumentaltarasapuroḍāśayā tarasapuroḍāśābhyām tarasapuroḍāśābhiḥ
Dativetarasapuroḍāśāyai tarasapuroḍāśābhyām tarasapuroḍāśābhyaḥ
Ablativetarasapuroḍāśāyāḥ tarasapuroḍāśābhyām tarasapuroḍāśābhyaḥ
Genitivetarasapuroḍāśāyāḥ tarasapuroḍāśayoḥ tarasapuroḍāśānām
Locativetarasapuroḍāśāyām tarasapuroḍāśayoḥ tarasapuroḍāśāsu

Adverb -tarasapuroḍāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria