Declension table of ?tarasapuroḍāśa

Deva

MasculineSingularDualPlural
Nominativetarasapuroḍāśaḥ tarasapuroḍāśau tarasapuroḍāśāḥ
Vocativetarasapuroḍāśa tarasapuroḍāśau tarasapuroḍāśāḥ
Accusativetarasapuroḍāśam tarasapuroḍāśau tarasapuroḍāśān
Instrumentaltarasapuroḍāśena tarasapuroḍāśābhyām tarasapuroḍāśaiḥ tarasapuroḍāśebhiḥ
Dativetarasapuroḍāśāya tarasapuroḍāśābhyām tarasapuroḍāśebhyaḥ
Ablativetarasapuroḍāśāt tarasapuroḍāśābhyām tarasapuroḍāśebhyaḥ
Genitivetarasapuroḍāśasya tarasapuroḍāśayoḥ tarasapuroḍāśānām
Locativetarasapuroḍāśe tarasapuroḍāśayoḥ tarasapuroḍāśeṣu

Compound tarasapuroḍāśa -

Adverb -tarasapuroḍāśam -tarasapuroḍāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria